Comparative Study of Grammatical Terminologies and Processes – Index English/Sanskrit

Comparative Study of Grammatical Terminologies and Processes

व्याकरणीयसंज्ञानां प्रक्रियाणांश्च तौलनिकोऽभ्यासः

Alphabetical Index = आद्याक्षरानुसारी सूची

Adjective = विशेषणम् (See Para 4)

Adverb = क्रियाविशेषणम् (9)

Alphabet = अक्षरम्

Alphabetical Index = आद्याक्षरानुसारी सूची

Auxiliary verb = सहाय्यकधातुः (8-9-1)

Benedictine mood = आशीर्वादार्थः or आशीर्लिङ्-लकारः

Cardinals = मूल्यान्विताः (4-3-1-1)

Causative = प्रयोजक-प्रक्रिया / णिच्-प्रक्रिया

Comparative Degree = तरभावः

Conjunction =  संयोजकम्

Consonant = व्यञ्जनम्

Declensions = शब्दरूपाणि

Dual = द्विवचनम्

Etymology = व्युत्पत्तिः (7-4)

Feminine = स्त्रीलिङ्गि (See Para 2-3)

Future Tense = भविष्यत्कालः (8-4-4)

Gender = लिङ्गम्

Grammar = व्याकरणम्

Imperative Mood = आज्ञार्थः लोट्-लकारः (8-5-1)

Interjection = उद्गारवाचकम्

Interrogative = प्रश्नार्थकम् (8-9)

Language = भाषा

Letter = अक्षरम्

Masculine = पुँल्लिङ्गि (See Para 2-3)

Mood = अर्थः

Neuter = नपुंसकलिङ्गि (See Para 2-3)

Noun = नाम (See Para 2)

Number = वचनम् (4-2-4)

Number = संख्या

Numeral = अङ्कः

Numerical adjective = संख्यावाचकविशेषणम् (4-3)

Ordinal Number = क्रमवाचका संख्या (4-3-3-2)

Parts of Speech = वाक्पदानि (See Para 1)

Past Tense = भूतकालः (8-4-3)

Plural = बहुवचनम्

Potential Mood = विध्यर्थः विधिलिङ्-लकारः

Prefix = उपसर्गः

Preposition = पूर्ववर्ति

Present Tense = वर्तमानकालः लट्-लकारः

Pronoun = सर्वनाम

Root form of Words (Nouns, Pronouns, Adjectives) = प्रातिपदिकम्

Singular एकवचनम्

Suffix = प्रत्ययः

  • Having Case-suffixes = सुबन्तानि (See Para 2-1)
  • Having Verbal suffixes = तिङन्तानि (See Para 8)
  • Having suffixes making Verbal Derivatives = कृदन्तानि,
  • Having suffixes which have dropped off = लुप्तप्रत्ययानि

Superlative Degree = तमभावः

Syllable = वर्णः

Syntax = अन्वयः

Tense = कालः

Verb = क्रियापदम् or तिङन्तं पदम्

Verbal Root = धातुः

Vowel = स्वरः

Word = शब्दः

Word-formation = पदसिद्धिः (6-3)

*** End of Alphabetical Index, Subject to updating ***