Comparative Study of Grammatical Terminologies and Processes
व्याकरणीयसंज्ञानां प्रक्रियाणांश्च तौलनिकोऽभ्यासः
आद्याक्षरानुसारी सूची = Alphabetical Index
अक्षरम् = Alphabet
अङ्कः = Numeral
अन्वयः = Syntax
अर्थः = Mood
आज्ञार्थः = Imperative Mood (8-5-1)
आद्याक्षरानुसारी सूची = Alphabetical Index
आशीर्लिङ्-लकारः = Benedictine mood
आशीर्वादार्थः = Benedictine mood
उद्गारवाचकम् = Interjection
उपसर्गः = Prefix
एकवचनम् = Singular
कालः = Tense
कृदन्तानि = Having suffixes which make verbal derivatives
क्रमवाचका संख्या = Ordinal number (4-3-3-2)
क्रियाविशेषणम् = Adverb (9)
णिच्-प्रक्रिया = Causative
तमभावः = Superlative Degree
तरभावः = Comparative Degree
तिङन्तं पदम् = Verb
तिङन्तानि = Having suffixes, which make verbs (See Para 8)
द्विवचनम् = Dual
धातुः = Verbal Root
नपुंसकलिङ्गि = Neuter (See Para 2-3)
नाम = Noun (See Para 2)
पदसिद्धिः = Word-formation (7-4)
पुँल्लिङ्गि = Masculine (See Para 2-3)
प्रत्ययः = Suffix
प्रयोजक-प्रक्रिया = Causative
प्रश्नार्थकम् = Interrogative (8-9)
प्रातिपदिकम् = Root form of Words (Nouns, Pronouns, Adjectives)
बहुवचनम् = Plural
भविष्यत्-कालः = Future Tense (8-4-4)
भाषा = Language
भूतकालः = Past Tense (8-4-3)
माध्यमम् = Medium
मूल्यान्विता संख्या = Cardinal Number (4-3-1-1)
लट्-लकारः = Present Tense
लुप्तप्रत्ययानि = having suffixes, which dropped off
लोट्-लकारः = Imperative Mood (8-5-1)
वचनम् = Number (4-2-4)
वर्णः = Alphabet, Syllable
वर्तमानकालः = Present Tense
वाक्पदानि = Parts of Speech (See Para 1)
विधिलिङ्-लकारः = Potential Mood
विध्यर्थः = Potential Mood
विशेषणम् = Adjective
व्यञ्जनम् = Consonant
व्याकरणम् = Grammar
व्युत्पत्तिः = Etymology (7-4)
शब्दः = Word
संख्या = Number
संख्यावाचकविशेषणम् = Numerical adjective (4-3)
संयोजकम् = Conjunction
सर्वनाम = Pronoun
सुबन्तानि = Having Case-suffixes (See Para 2-1)
स्त्रीलिङ्गि = Feminine (See Para 2-3)
सन्-प्रक्रिया = Desiderative
सहाय्यकधातुः = Auxiliary verb (8-9-1)
स्वरः = Vowel
— End of सूची, subject to updating —